Ekonaviṃśatyadhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

एकोनविंशत्यधिकारः

ekonaviṃśatyadhikāraḥ

āścaryavibhāge trayaḥ ślokāḥ|
svadehasya parityāgaḥ saṃpatteścaiva saṃvṛttau|
durbaleṣu kṣamā kāye jīvite nirapekṣiṇaḥ||1||

vīryārambho hyanāsvādo dhyāneṣu sukha eva ca|
niṣkalpanā ca prajñāyāmāścaryaṃ dhīmatāṃ ga[ma]taṃ||2||

tathāgatakule janmalābho vyākaraṇasya ca|
abhiṣekasya ca prāptirbodheścāścaryamiṣyate||3||

atra dvābhyāṃ ślokābhyāṃ pratipattyāścaryamuktaṃ ṣaṭpāramitā ārabhya| dānena hi svadehaparityāga āścaryaṃ śīlasaṃvaranimittamudārasaṃpattityāgaḥ| śeṣaṃ gatārthaṃ| tṛtīyena ślokena phalāścaryamuktaṃ catvāri bodhisattvaphalānyārabhya prathamāyāmaṣṭamyāṃ daśamyāṃ trīṇi śaikṣāṇi phalāni| buddhabhūmau caturthamaśaikṣamatra phalaṃ|

anāścaryavibhāge ślokaḥ|
vairāgyaṃ karuṇāṃ caitya bhāvanāṃ paramāmapi|
tathaiva samacittatvaṃ nāścaryaṃ tāsu yuktatā||4||

tāsviti pāramitāsu| vairāgyamāgamya dāne prayogo nāścaryaṃ| karuṇāmāgamya śīle kṣāntau ca| paramāṃ bhāvanāmāgamyāṣṭamyāṃ bhūmau nirabhisaṃskāranirvikalpo vīryādiprayogo nāścaryam| ātmaparasamacittatāmāgamya sarvāsveva pāramitāsu prayogo nāścaryamātmārtha iva parārthe khedābhāvāt|

samacittatāyāṃ trayaḥ ślokāḥ|
na tathātmani dāreṣu sutamitreṣu bandhuṣu|
sattvānāṃ pragataḥ sneho yathā sattveṣu dhīmatāṃ||5||

arthiṣvapakṣapātaśca śīlasyākhaṇḍanā dhruvaṃ|
kṣāntiḥ sarvatra sattvārthaṃ[sarvārthaṃ]vīryārambho mahānapi||6||

dhyānaṃ ca kuśalaṃ nityaṃ prajñā caivāvikalpikā|
vijñeyā bodhisattvānāṃ tāsveva samacittatā||7||

ekaḥ ślokaḥ sattveṣu samacittatāyāṃ| dvau pāramitāsu| na hi sattvānāmātmādiṣu snehaḥ samatayā anugato na cātyantaṃ| tathā hyātmānamapi kadācinmārayanti| bodhisattvānāṃ tu sarvasattveṣu samatayā 'tyantaṃ ca pāramitāsu punardāne samacittatvamarthiṣvapakṣapātāt| śīle 'ṇumātrasyāpi nityamakhaṇḍanā| kṣāntiḥ sarvatreti deśakāle satveṣvabhedanā| vīrye sattvārthaṃ[sarvārthaṃ]vīryārambhātsvaparārthaṃ samaṃ prayogātsarvakuśalārthaṃ ca| śeṣaṃ gatārtham|

upakāritvavibhāge ṣoḍaśa ślokāḥ|
sthāpanā bhājanatve ca śīleṣveva ca ropaṇaṃ|
marṣaṇā cāpakārasya arthe vyāpāragāmitā||8||

āvarjanā śāsane 'smiṃśchedanā saṃśayasya ca|
sattveṣu upakāritvaṃ dhīmatāmetadiṣyate||9||

ābhyāṃ ślokābhyāṃ ṣaḍbhiḥ pāramitābhiryathopakāritvaṃ bodhisattvānāṃ tatparidīpitaṃ| dānena hi sattvānāṃ bhājanatve sthāpayanti kuśalakriyāyāḥ| dhyānenāvarjayanti prabhāvaviśeṣayogāt| śeṣaṃ gatārthaṃ| śeṣaiḥ ślokaiḥ mātrādisādharmyeṇopakāritvaṃ darśitam|

samāśayena sattvānāṃ dhārayanti sadaiva ye|
janayantyāryabhūmau ca kuśalairvardhayanti ca||10||

duṣkṛtātparirakṣanti śrutaṃ vyutpādayanti ca|
pañcabhiḥ karmabhiḥ sattvamātṛkalpā jinātmajāḥ||11||

sattvānāṃ mātṛbhūtāḥ sattvamātṛkalpā| mātā hi putrasya pañcavidhamupakāraṃ karoti| garbheṇa dhārayati| janayati| āpāyayati poṣayati saṃvardhayati| apāyādrakṣate| abhilāpaṃ ca śikṣayati| tatsādharmyeṇaitāni pañcabodhisattvakarmāṇi veditavyāni| āryabhūmirāryadharmā veditavyāḥ|

śraddhāyāḥ sarvasattveṣu sarvadā cāvaropaṇāt|
adhiśīladiśikṣāyāṃ vimuktau ca niyojanāt||12||

buddhādhyeṣaṇataścaiṣāmāvṛteśca vivarjanāt|
pañcabhiḥ karmabhiḥ sattvapitṛkalpā jinātmajāḥ||13||

pitā hi putrāṇāṃ pañcavidhamupakāraṃ karoti| bījaṃ teṣāmavaropayati| śilpaṃ śikṣayati| pratirūpairdārairniyojayati| sanmitreṣupanikṣipati| anṛṇaṃ karoti yathā na paitṛkamṛṇaṃ dāpyate| tatsādharmyeṇa bodhisattvānāmetāni pañca karmāṇi veditavyāni| śraddhā hi sattvānāmāryātmabhāvapratilambhasya bījaṃ| śaikṣāḥ śilpaṃ| vimuktirbhāryā vimuktiprītisukhasaṃvedanā[t?]buddhāḥ kalyāṇamitrāṇi| avaraṇamṛṇasthānam|

anarhadeśanāṃ ye ca sattvānāṃ gūhayanti hi|
śikṣāvipattiṃ nindanti śaṃsantyeva ca saṃpadam||14||

avavādaṃ ca yacchanti mārānāvedayanti hi|
pañcabhiḥ karmabhiḥ sattvabandhukalpā jinātmajāḥ||15||

bandhavo hi bandhūnāṃ pañcavidhamupakāraṃ kurvanti| guhyaṃ gūhayanti| kuceṣṭitaṃ vigarhanti| suceṣṭitaṃ praśaṃsanti| karaṇīyeṣu sāhāyyaṃ gacchanti| vyasanasthānebhyaśca nivārayanti| tatsādharmyeṇaitāni bodhisattvānāṃ pañca karmāṇi veditavyāni| anarhebhyo gambhīradharmedeśanāvinigūhanāt śikṣāvipattisaṃpattyoryathākramaṃ nindanātpraśaṃsanācca| adhigamāyāvavādāt mārakarmavedanācca|

saṃkleśe vyavadāne ca svayamaśrāntabuddhayaḥ|
yacchanti laukikīṃ kṛtsnāṃ saṃpadaṃ cātilaukikīm||16||

sukhe hite cābhinnā[akheditvādabhinnā] ye sadā sukhahitaiṣiṇaḥ|
pañcabhiḥ karmabhiḥ sattvamitrakalpā jinātmajāḥ||17||

taddhi mitraṃ yanmitrasya hite ca sukhe cāviparyastaṃ| sukhaṃ copasaṃharati hitaṃ cābhedyaṃ ca bhavati| hitasukhaiṣi ca nityaṃ| tathā bodhisattvāḥ sattvānāṃ pañcabhiḥ karmabhirmitrakalpā beditavyāḥ| laukikī hi saṃpat sukhaṃ| tayā sukhānubhavāt| lokottarā hitaṃ| kleśavyādhipratipakṣatvāt|

sarvadodyamavanto ye sattvānāṃ paripācane|
samyagniryāṇavaktāraḥ kṣamā vipratipattiṣu||18||

dvayasaṃpattidātārastadupāye ca kovidāḥ|
pañcabhiḥ karmabhiḥ sattvadāsakalpā jinātmajāḥ||19||

dāso hi pañcabhiḥ karmabhiḥ samyag vartate| utthānasaṃpanno bhavati| kṛtyeṣu avisaṃvādako bhavati| kṣamo bhavati paribhāṣaṇatāḍanādīnāṃ| nipuṇo bhavati sarvakāryakaraṇāt| vicakṣaṇaśca bhavati upāyajñaḥ| tatsādharmyeṇaitāni pañca karmāṇi bodhisattvānāṃ veditavyāni| dvayasaṃpattirlaukikī lokottarā ca veditavyā|

anutpattikadharmeṣu kṣāntiṃ prāptāśca ye matāḥ|
sarvayānāpadeṣṭāraḥ siddhayogāniyojakāḥ||20||

sumukhāḥ pratikāre ca vipāke cānapekṣiṇaḥ|
pañcabhiḥ karmabhiḥ sattvācāryakalpā jinātmajāḥ||21||

pañcavidhena karmaṇā[cāryaḥ?]śiṣyāṇāmupakārī bhavati| svayaṃ suśikṣito bhavati| sarvaṃ śikṣayati| kṣipraṃ śikṣayati| sumukho bhavati suratajātīyaḥ| nirāmiṣacittaśca bhavati| tatsādharmyeṇaitāni bodhisattvānāṃ pañca karmāṇi veditavyāni|

sattvakṛtyārthamudyuktāḥ saṃbhārānpurayanti ye|
saṃbhṛtānmocayantyāśu vipakṣaṃ hāpayanti ca||22||

lokasaṃpattibhiścitrairalokairyojayanti ca|
pañcabhiḥ karmabhiḥ sattvopādhyāyakalpā jinātmajāḥ||23||

upādhyāyaḥ pañcavidhena karmaṇā sārdhaṃ vihāriṇāmupakārī bhavati| pravrājayati upasaṃpādayati| anuśāsti doṣaparivarjane| āmiṣeṇa saṃgṛhṇāti dharmeṇa ca| tatsādharmyeṇaitāni bodhisattvānāṃ pañca karmāṇi veditavyāni|

pratikāravibhāge dvau ślokau|
asaktyā caiva bhogeṣu śīlasya ca na khaṇḍanaiḥ|
kṛtajñatānuyogācca pratipattau ca yogataḥ||24||

ṣaṭsu pāramitāsveva vartamānā hi dehinaḥ|
bhavanti bodhisattvānāṃ tathā pratyupakāriṇaḥ||25||

tatheti yathā teṣāṃ bodhisattvā upakāriṇaḥ| tatra bhogeṣvanāsaktyā dāne vartante| śīlasyākhaṇḍanena śīle| kṛtajñatānuyogāt kṣāntau| upakāribodhisattvasya kṛtajñatayā te hi kṣāntipriyā iti| pratipattiyogato vīryadhyānaprajñāsu yena ca pratipadyante yatra ceti kṛtvā|

āśāstivibhāge ślokaḥ|
vṛddhiṃ hāniṃ ca kāṅkṣanti sattvānāṃ ca prapācanaṃ|
viśeṣagamanaṃ bhūmau bodhiṃ cānuttarāṃ sadā||26||

pañca sthānāni bodhisattvāḥ sadaivāśaṃsante| pāramitāvṛddhiṃ| tadvipakṣahāniṃ| sattvaparipācanaṃ| bhūmiviśeṣagamanaṃ| anuttarāṃ ca samyaksaṃbodhim|

abandhyaprayogavibhāge ślokaḥ|
trāsahānau samutpāde saṃśayacchedane 'pi ca|
pratipattyavavāde ca sadābandhyā jinātmajāḥ||27||

caturvidhe sattvārthe bodhisattvānāmabandhyaḥ prayogo veditavyaḥ| gambhirodāradharmatrāsa[ā ?]yoge| bodhicittasamutpāde| utpāditabodhicittānāṃ saṃśayopacchedane| pāramitāpratipattyavavāde ca|

samyakprayogavibhāge dvau ślokau|
dānaṃ niṣpratikāṅkṣasya niḥspṛhasya punarbhave|
śīlaṃ kṣāntiśca sarvatra vīryaṃ sarvaśubhodaye||28||

vinā[ā ?]rūpyaṃ tathā dhyānaṃ prajñā copāyasaṃhitā|
samyakprayogo dhīrāṇāṃ ṣaṭsu pāramitāsuhi||29||

yathoktaṃ ratnakūṭe| vipāko 'pratikāṅikṣaṇo dāneneti vistaraḥ|
parihāṇiviśeṣabhāgīyadharmavibhāge dvau ślokau|

bhogasaktiḥ sacchidratvaṃ mānaścaiva sukhallikā|
āsvādanaṃ vikalpaśca dhīrāṇāṃ hānihetavaḥ||30||

sthitānāṃ bodhisattvānāṃ pratipakṣeṣu teṣu ca|
jñeyā viśeṣabhāgīyā dharmā etadviparyayāt||31||

ṣaṇāṃ pāramitānāṃ vipakṣā hānabhāgīyāḥ| tatpratipakṣā viśeṣabhāgīyā veditavyāḥ|
pratirūpakabhūtaguṇavibhāge dvau ślokau| ekaḥ paṭpādaḥ|

pravā[tā]raṇāpi kuhanā saumukhyasya ca darśanā|
lobhatvena tathā vṛttiḥ śāntavākkāyatā tathā||32||

suvākkaraṇasaṃpacca pratipattivivarjitā|
ete hi bodhisattvānāmabhūtatvāya deśitāḥ|
viparyayātprayuktānāṃ tadbhūtatvāya deśitāḥ||33||

ṣaṇāṃpāramitānāṃ pratirūpakāḥ ṣaḍ bodhisattvaguṇāḥ pravā[tā]raṇādayo veditavyāḥ| śeṣaṃ gatārtham|

vinayavibhāge ślokaḥ|
te dānādyupasaṃhāraiḥ sattvānāṃ vinayanti hi|
ṣaṭprakāraṃ vipakṣaṃ hi dhīmantaḥ sarvabhūmiṣu||34||

ṣaṭprakāro vipakṣaḥ| ṣaṇāṃ pāramitānāṃ mātsaryadauḥśīlyakrodhakausīdyavikṣepadauṣprajñyāni yathāṃkramaṃ| śeṣaṃ gatārtham|

vyākaraṇavibhāge trayaḥ ślokāḥ|
dhīmadvyākaraṇaṃ dvedhā kālapudgalabhedataḥ|
bodhau vyākaraṇe caiva mahāccānyadudāhṛtaṃ||35||

notpattikṣāntilābhena mānābhogavihānitaḥ|
ekībhāvagamatvācca sarvabuddhajinātmajaiḥ||36||

kṣetreṇa nāmnā kālena kalpanāmnā ca tatpunaḥ|
parivārānuvṛttyā ca saddharmasya tadiṣyate||37||

tatra pudgalabhedena vyākaraṇaṃ gotrasthotpāditacittasaṃmukhāsamakṣapudgalavyākaraṇāt| kālabhedena parimitāparimitakālavyākaraṇāt| punarbodhau vyākaraṇaṃ bhavati| vyākaraṇe vā evaṃnāmā tathāgata evamamuṣminkāle vyākariṣyatīti| anyatpunarmahāvyākaraṇaṃ yadaṣṭamyāṃ bhūmāvanutpattikadharmakṣāntilābhataḥ| ahaṃ buddho bhaviṣyāmīti mānaprahāṇataḥ| sarvanimitta[ā ?]bhogaprahāṇataḥ| sarvabuddhabodhisatvai[tva]śca sārdhamekībhāvopagamanataḥ| tadātmasaṃtānabhedādarśanāt| punaḥ kṣetrādibhirvyākaraṇamīdṛśe buddhakṣetre evaṃnāmā iyatā kālena buddho bhaviṣyati| evaṃnāmake kalpe īdṛśaścāsya parivāro bhaviṣyati| etāvadantaraṃ kālamasya saddharmānuvṛttirbhaviṣyatīti|

niyatipātavibhāge ślokaḥ ṣaṭpādaḥ|
saṃpattyutpattinaiyamyapāto 'khede ca dhīmatāṃ|
bhāvanāyāśca sātatye samādhānācyutāvapi|
kṛtyasiddhāvanābhoge kṣāntilābhe ca sarvathā||38||

ṣaṭpāramitādhikāreṇa ṣaḍvidho niyatipāta eṣa nirdiṣṭaḥ| saṃpattiniyatipāto nityamudārabhogasaṃpattilābhāt| upapattiniyatipāto nityaṃ yatheṣṭopapattiparigrahāt| akhedaniyatipāto nityaṃ saṃsāraduḥkhairakhedāt| bhāvanāsātatyaniyatipāto nityaṃ bhāvanāsātatyāt| samādhānācyutau kṛtyasiddhau ca niyatipāto nityaṃ samādhyaparihāṇitaḥ sattvakṛtyasādhanataśca| anābhogānutpattikadharmakṣāntilābhe niyatipātaśca nityamanābhoganirvikalpajñānavihārāt|

avaśyakaraṇīyavibhāge ślokaḥ ṣaṭpādaḥ|
pūjā śikṣāsamādānaṃ karuṇā śubhabhāvanā|
apramādastathāraṇye śrutārthātṛptireva ca|
sarvabhūmiṣu dhīrāṇāmavaśyakaraṇīyatā||39||

ṣaṭpāramitā adhikṛtyeyaṃ ṣaḍvidhāvaśyakaraṇīyatā gatārthaḥ ślokaḥ|
sātatyakaraṇīyavibhāge dvau ślokau|
kāmeṣvādīnavajñānaṃ skhaliteṣu nirīkṣaṇā|
duḥkhādhivāsanā caiva kuśalasya ca bhāvanā||40||

anāsvādaḥ sukhe caiva nimittānāmakalpanā|
sātatyakaraṇīyaṃ hī dhīmatāṃ sarvabhūmiṣu||41||

ṣaṭpāramitāpariniṣpādanārthaṃ ṣaṭ sātatyakaraṇīyāni| gatārthau ślokau| pradhānavastuvibhāge ślokaḥ ṣaṭpādaḥ|

dharmadānaṃ śīlaśuddhirnotpattikṣāntireva ca|
vīryārambho mahāyāne antyā sakaruṇā sthitiḥ|
prajñā pāramitānāṃ ca pradhānaṃ dhīmatāṃ matam||42||

ṣaṭsu pāramitāsvetat ṣaḍvidhaṃ pradhānaṃ| tatra śīlaviśuddhirāryakāntaṃ śīlam| antyā sakaruṇā sthitiścaturthaṃ dhyānaṃ karuṇā'pramāṇayuktaṃ| śeṣaṃ gatārtham|

prajñaptivyavasthānavibhāge catvāraḥ ślokāḥ|
vidyāsthānavyavasthānaṃ sūtrādyākārabhedataḥ|
jñeyaṃ dharmavyavasthānaṃ dhīmatāṃ sarvabhūmiṣu||43||

punaḥ satyavyavasthānaṃ saptadhā tathatāśrayāt|
caturdhā ca tridhā caiva yuktiyānavyavasthitiḥ||44||

yoniśaśca manaskāraḥ samyagdṛṣṭiḥ phalānvitā|
pramāṇairvicayo 'cintyaṃ jñeyaṃ yukticatuṣṭayam||45||

āśayāddeśanāccaiva prayogātsaṃbhṛterapi|
samudāgamabhedācca trividhaṃ yānamiṣyate||46||

caturvidhaṃ prajñaptivyavasthānaṃ| dharmasatyayuktiyānaprajñaptivyavasthānabhedāt| tatra pañcavidyāsthānavyavasthānaṃ dharmavyavasthānaṃ veditavyaṃ sūtrageyādibhirākārabhedaiḥ| tadantarbhūtānyeva hi tadanyāni vidyāsthānāni mahāyāne bodhisattvebhyo deśyante| satyavyavasthānaṃ tu saptavidhāṃ tathatāmāśritya pravṛttitathatāṃ lakṣaṇatathatāṃ vijñaptitathatāṃ saṃniveśatathatāṃ mithyāpratipattitathatāṃ [viśuddhitathatāṃ ?]samyakpratipattitathatāṃ ca| yuktiprajñaptivyavasthānaṃ caturvidham| apekṣāyuktiḥ| kāryakāraṇayuktiḥ| upapattisādhanayuktiḥ| dharmatāyuktiśca| yānaprajñaptivyavasthānaṃ trividhaṃ| śrāvakayānaṃ| pratyekabuddhayānaṃ| mahāyānaṃ ca| tatrāpekṣāyuktistriṣvapi yāneṣu yoniśomanaskāraḥ| tamapekṣya tena pratyayena lokottarāyāḥ samyagdṛṣṭerutpādāt| kāryakāraṇayuktiḥ samyagdṛṣṭiḥ saphalā| upapattisādhanayuktiḥ pratyakṣādibhiḥ pramāṇaiḥ parīkṣā| dharmatāyuktiracintyaṃ sthānaṃ| siddhā hi dharmatā na punaścintyā| kasmād- yoniśomanaskārāt samyagdṛṣṭirbhavati| tato vā kleśaprahāṇaṃ phalamityevamādi| yānatrayavyavasthānaṃ pañcabhirākā rairveditavyaṃ| āśayato deśanātaḥ prayogataḥ saṃbhārataḥ samudāgamataśca| tatra hīnāmāśayadeśanāprayogasaṃbhārasamudāgamāḥ śrāvakayānaṃ madhyāḥ pratyekabuddhayānamuttamā mahāyānaṃ| yathāśayaṃ hi yathābhiprāyaṃ dharmadeśanābhibhavati| yathā deśanaṃ tathā prayogaḥ| yathāprayogaṃ saṃbhāraḥ| yathāsaṃbhāraṃ ca bodhisamudāgama iti|

paryeṣaṇāvibhāge ślokaḥ|
āgantukatvaparyeṣā anyonyaṃ nāmavastunoḥ|
prajñapterdvividhasyātra tanmātratvasya vaiṣaṇā||47||

caturvidhā paryeṣaṇā dharmāṇāṃ| nāmaparyeṣaṇā vastuparyeṣaṇā| svabhāvaprajñaptiparyeṣaṇā| viśeṣaprajñaptiparyeṣaṇā ca| tatra nāmno vastunyāgantukatvaparyeṣaṇā nāmaparyeṣaṇā veditavyā| vastūno nāmnyāgantukatvaparyeṣaṇā vastuparyeṣaṇā veditavyā| tadubhayābhisaṃbandhe svabhāvaviśeṣaprajñaptyoḥ prajñaptimātratvaparyeṣaṇā svabhāvaviśeṣaprajñaptiparyeṣaṇā veditavyā|

yathābhūtaparihāra[jñāna]vibhāge daśa ślokāḥ|
sarvasyānupalambhācca bhūtajñānaṃ caturvidhaṃ|
sarvārthasiddhyai dhīrāṇāṃ sarvabhūmiṣu jāyate||48||

caturvidhaṃ yathābhūtaparijñānaṃ dharmāṇāṃ nāmaparyeṣaṇāgataṃ| vastuparyeṣaṇāgataṃ| svabhāvaprajñaptiparyeṣaṇāgataṃ| viśeṣaprajñaptiparyeṣaṇāgataṃ ca| tacca sarvasyāsya nāmādikasyānupalambhādveditavyaṃ| uttarārdhena yathābhūtaparijñānasya karmaṇāṃ mahātmyaṃ darśayati|

pratiṣṭhābhogabījaṃ hi nimittaṃ bandhanasya hi|
sāśrayāścittacaittāstu badhyante 'tra sabījakāḥ||49||

tatra pratiṣṭhānimittaṃ bhājanalokaḥ| bhoganimittaṃ pañca rūpādayo viṣayāḥ| bījanimittaṃ yatteṣāṃ bījamālayavijñānaṃ| yatra[atra]trividhe nimitte sāśrayāścittacaittā vadhyante| yacca teṣāṃ bījamālayavijñānam| āśrayāḥ punaścakṣurādayo veditavyāḥ|

purataḥ sthāpitaṃ yacca nimittaṃ yatsthitaṃ svayaṃ|
sarvaṃ vibhāvayandhīmān labhate bodhimuttamām||50||

tatra purataḥ sthāpitaṃ nimittaṃ yacchrutacintābhāvanāprayogenālambanīkṛtaṃ parikalpitaṃ| sthitaṃ svayameva yatprakṛtyālambanībhūtamayatnaparikalpitaṃ| tasya vibhāvanādhi[vi]gamo'nālambanībhāvaḥ| akalpanā tadupāyo nimittapratipakṣaḥ| taccobhayaṃ kramādbhavati| pūrvaṃ hi sthāpitasya paścāt svayaṃsthitasya| tatra caturviparyāsānugataṃ pudgalanimittaṃ vibhāvayanyogī śrāvakabodhiṃ pratyekabodhiṃ vā labhate| sarvadharmanimittaṃ vibhāvayan mahābodhim| etena yathā tattvaṃ parijñāya mokṣāya saṃvartate yathābhūtaṃ parijñānaṃ| tatparidīpitam|

tathatālambanaṃ jñānaṃ dvayagrāhavivarjitaṃ|
dauṣṭhulyakāyapratyakṣaṃ tatkṣaye dhīmatāṃ matam||51||

etena yathāsvabhāvatrayaparijñānāt paratantrasvabhāvakṣayāya saṃvartate| tatparidīpitaṃ| tathatālambanatvena pariniṣpannaṃ svabhāvaṃ parijñāya| dvayagrāhavivarjitatvena kalpitaṃ| dauṣṭhulyakāyapratyakṣatvena paratantraṃ| tasyaiva kṣayāya saṃvartate dauṣṭhulyakāyasyālayavijñānasya tatkṣayārthaṃ tatkṣaye|

tathatālambanaṃ jñānamanānākārabhāvitaṃ|
sadasattārthe pratyakṣaṃ vikalpavibhu cocyate||52||

anānākārabhāvitaṃ nimittatathatayoranānātvadarśanāt| etena śrāvakānimittādvodhisattvānimittasya viśeṣaḥ paridīpitaḥ| te hi nimittānimittayornānātvaṃ paśyantu| sarvanimittānāmamanasikārādanimittasya ca dhātormanasikārādanimittaṃ samāpadyante| bodhisattvāstu tathatāvyatirekeṇa nimittapaśyanto nimittamevānimittaṃ paśyantyatasteṣāṃ tajjñānamanānākārabhāvitaṃ| sattārthe ca tathatāyāmasattārthe ca nimitte pratyakṣaṃ vikalpavibhu cocyate| vikalpavibhutvalābhādyathāvikalpaṃ sarvārthasamṛddhitaḥ|

tattvaṃ saṃcchādya bālānāmatattvaṃ khyāti sarvataḥ|
tattvaṃ tu bodhisattvānāṃ sarvataḥ khyātyapāsya tat||53||

etena yathā bālānāṃ svarasenātattvameva khyāti nimittaṃ na tattvaṃ tathatā| evaṃ bodhisattvānāṃ svarasena tattvameva khyāti nātatvamityupadarśitam|

akhyānakhyānatā jñeyā asadarthasadarthayoḥ|
āśrayasya parāvṛttirmokṣo 'sau kāmacārataḥ||54||

asadarthasya nimittasyākhyānatā sadarthasya tathatāyāḥ khyānatā āśrayaparāvṛttirveditavyā| tayā hi tadakhyānaṃ khyānaṃ ca| saiva ca mokṣo veditavyaḥ| kiṃ kāraṇaṃ| kāmacārataḥ| tadā hi svatantro bhavati svacittavaśavartī prakṛtyaiva nimittāsamudācārāt|

anyonyaṃ tulyajātīyaḥ khyātyarthaḥ sarvato mahān|
antarāyakarastasmātparijñāyainamutsṛjet||55||

idaṃ kṣetrapariśodhano[nau]pāye[ya]yathābhūtaparijñānaṃ| bhājanalokā[ko']rtho mahānanyonyo vartamānastulyajātīyaḥ khyāti sa evāyamiti| sa caivaṃ khyānādantarāyakaro bhavati buddhakṣetrapariśuddhaye| tasmādantarāyakaraṃ parijñāyainamutsṛjedevaṃ khyātaṃ|

aprameyavibhāge ślokaḥ|
paripācyaṃ viśodhyaṃ ca prāpyaṃ yogyaṃ ca pācane|
samyaktvadeśanāvastu aprameyaṃ hi dhīmatām||56||

pañcavidhaṃ hi vastu bodhisattvānāmaprameyaṃ| paripācyaṃ vastu sattvadhāturaviśeṣeṇa viśodhyaṃ lokadhāturbhājanalokasaṃgṛhītaḥ| prāpyaṃ dharmadhātuḥ| paripācanayogyaṃ vineyadhātuḥ| samyagdeśanāvastu vinayopāyadhātuḥ|

deśanāphalavibhāge dvau ślokau|
bodhisattva[citta]sya cotpādo notpādakṣāntireva ca|
cakṣuśca nirmalaṃ hīnamāśravakṣaya eva ca||57||

saddharmasya sthitirdīrghā vyutpatticchittibhogatā|
deśanāyāḥ phalaṃ jñeyaṃ tatprayuktasya dhīmataḥ||58||

deśanāyāṃ prayuktasya bodhisattvasyāṣṭavidhaṃ deśanāyāḥ phalaṃ veditavyaṃ| śrotṛṣu kecidbodhicittamutpādayanti| kecidanutpattikadharmakṣāntiṃ pratilabhante| kecidvirajo vigatamalaṃ dharmeṣu dharmacakṣurutpādayanti hīnayānasaṃgṛhītaṃ| keccidāśravakṣayaṃ prāpnuvanti| saddharmaśca cirasthitiko bhavati paraṃparādhāraṇatayā| avyutpannānāmarthavyutpattirbhavati| saṃśayitānāṃ saṃśayacchedo bhavati| viniścitānāṃ saddharmasaṃbhogo bhavati anavadyo prītirasaḥ|

mahāyānamahattvavibhāge dvau ślokau|
ālambanamahatvaṃ ca pratipatterdvayostathā|
jñānasya vīryārambhasya upāye kauśalasya ca||59||

udāgamamahattvaṃ ca mahattvaṃ buddhakarmaṇaḥ|
etanmahattvayogāddhi mahāyānaṃ nirucyate||60||

saptavidhamahattvayogānmahāyānamityucyate| ālambanamahattvenāpramāṇavistīrṇasūtrādidharmayogāt| pratipattimahattvena dvayoḥ pratipatteḥ svārthe parārthe ca| jñānamahattvato dvayorjñānātpudgalanairātmyasya dharmanairātmyasya ca prativedhakāle| vīryārambhamahattvena trīṇi kalpāsaṃkhyeyāni sātatyasatkṛtyaprayogāt| upāyakauśalyamahattvena saṃsārāparityāgāsaṃkleśataḥ| samudāgamamahattvena balavaiśāradyāveṇikabuddhadharmasamudāgamāt| buddhakarmamahattvena ca punaḥ punarabhisaṃbodhimahāparinirvāṇasaṃdarśanataḥ|

mahāyānasaṃgrahavibhāge dvau ślokau|
gotraṃ dharmādhimuktiśca cittasyotpādanā tathā|
dānādipratipattiśca nyāyā[mā]vakrāntireva ca||61||

sattvānāṃ paripākaśca kṣetrasya ca viśodhanā|
apratiṣṭhitanirvāṇaṃ bodhiḥ śreṣṭhā ca darśanāt[darśanā]||62||

etena daśavidhena vastuna kṛtsnaṃ mahāyānaṃ saṃgṛhītaṃ| tatra satvānāṃ paripācanaṃ bhūmipratiṣṭha[praviṣṭa]sya yāvatsaptamyāṃ bhūmau veditavyaṃ| kṣetrapariśodhanamapratiṣṭhitanirvāṇaṃ cāvinivartanīyāyāṃ bhūmau trividhāyāṃ| śreṣṭhā bodhirbuddhabhūmau| tatraiva cābhisaṃbodhimahāparinirvāṇasaṃdarśanā veditavyā| śeṣaṃ gatārtham|

bodhisattvavibhāge daśa ślokāḥ|
ādhimokṣika ekaśca śuddhādhyāśayiko 'paraḥ|
nimitte cānimitte ca cāryapyanabhisaṃskṛte|
bodhisattvā hi vijñeyāḥ pañcaite sarvabhūmiṣu||63||

tatra nimittacārī dvitīyāṃ bhūmimupādāya yāvat ṣaṣṭhayāṃ| animittacārī saptamyām| anabhisaṃskāracārī pareṇa| śeṣaṃ gatārtham|

kāmeṣvasaktastriviśuddhakarmā krodhābhibhūmyaṃ guṇatatparaśca|
dharme 'calastattvagabhīradṛṣṭirbodhau spṛhāvān khalu bodhisattvaḥ||64||

etena ṣaṭpāramitāpratipattito mahābodhipraṇidhānataśca bodhisattvalakṣaṇaṃ paridīpitam|
anugraheccho 'nupaghātadṛṣṭiḥ paropaghāteṣvadhivāsakaśca|
dhīro 'pramattaśca bahuśrutaśca parārthayuktaḥ khalu bodhisattvaḥ||65||

tatra dhīra ārabdhavīryo duḥkhairaviṣādāt| apramatto dhyānasukheṣvasaktaḥ| śeṣaṃ gatārtham|

ādīnavajñaḥ svaparigraheṣu bhogeṣvasakto hyanigūḍhavairaḥ|
yogī nimitte kuśalo 'kudṛṣṭiradhyātmasaṃsthaḥ khalu bodhisattvaḥ||66||

tatra bhogeṣvasakto yastānvihāya pravrajati| nimittakuśalaḥ śamathādinimittatrayakauśalyāt| adhyātmasaṃstho mahāyānāvikampanāt| mahāyānaṃ hi bodhisattvānāmadhyātmaṃ| śeṣaṃ gatārtham|

dayānvito hrīguṇasaṃniviṣṭo duḥkhādhivāsātsvasukheṣvasaktaḥ|
smṛtipradhānaḥ susamāhitātmā yānāvikāryaḥ khalu bodhisattvaḥ||67||

tatra smṛtipradhāno dhyānavān smṛtibalena cittasamādhānāt| susamāhitātmā nirvikalpajñānaḥ| śeṣaṃ gatārtham|

duḥkhāpaho duḥkhakaro na caiva duḥkhādhivāso na ca duḥkhabhītaḥ|
duḥkhādvimukto na ca duḥkhakalpo duḥkhābhyupetaḥ khalu bodhisattvaḥ||68||

tatra duḥkhādvimukto dhyānavān kāmadhātuvairāgyād duḥkhaduḥkhatāmokṣataḥ| duḥkhābhyupetaḥ saṃsārābhyupagamāt| śeṣaṃ gatārtham|

dharmerato'dharmarataḥ [dharme'rato'dharmarataḥ] prakṛtyā dharme jugupsī dharamābhiyuktaḥ|
dharme vaśī dharmanirandhakāro dharmapradhānaḥ khalu bodhisattvaḥ||69||

atra dharme jugupsī akṣāntijugupsanāt| dharme vaśī samāpattau| dharmapradhāno mahābodhiparamaḥ| dharma evātra dharama ukto vṛttānuvṛttyā| śeṣaṃ gatārtham|

bhogāpramatto niyamāpramatto rakṣāpramattaḥ kuśalāpramattaḥ|
sukhāpramatto dharamāpramatto yānāpramatto khalu bodhisattvaḥ||70||

ratra rakṣāpramattaḥ kṣāntimān svaparacittānurakṣaṇāt| dharmāpramatto yathābhūtadharmaprajñānāt| śeṣaṃ gatārtham|

vimānalajjāstanudoṣalajja amarṣalajjaḥ parihāṇilajjaḥ|
viśāla[visāra]lajjastunadṛṣṭilajjaḥ yānānyalajjaḥ khalu bodhisattvaḥ||71||

tatra vimānalajjo yo 'rthino na vimānayati| tanudoṣalajjo 'ṇumātreṣvavadyeṣu bhayadarśī tanudṛṣṭilajjo dharma nairātmyaprativedhī| śeṣaṃ gatārthaṃ| sarvairebhiḥ ślokaiḥ paryāyāntareṇa ṣaṭpāramitāpratipattito mahābodhipraṇidhānataśca bodhisattvalakṣaṇaṃ paridīpitam|

ihāpi cāmutra upekṣaṇena saṃskārayogena vibhutvalābhaiḥ|
śamopa[samaupa]deśena mahāphalena anugrahe vartati bodhisattvaḥ||72||

ihaiva sattvānāmanugrahe vartate dānena| amutra śīlenopapattiviśeṣaṃ prāpya| saṃskārayogeneti vīryayogena| mahāphaleneti buddhatvena| śeṣaṃ gatārtham| etena ṣaḍbhiḥ pāramitābhirmahābodhipraṇidhānena ca yathā sattvānugrahe bodhisattvo vartate tatparidīpitam|

bodhisattvasāmānyanāmavibhāge aṣṭau ślokāḥ|

bodhisattvo mahāsattvo dhīmāṃścaivottamadhyutiḥ|
jinaputro jinādhāro vijetātha jināṅkuraḥ||73||

vikrāntaḥ paramāścaryaḥ sārthavāho mahāyaśāḥ|
kṛpāluśca mahāpuṇya īśvaro dhārmikastathā||74||

etāni ṣoḍaśa sarvabodhisattvānāmanvarthanāmāni sāmānyena|
sutattvabodhaiḥ sumahārthabodhaiḥ sarvāva[rtha]bodhairapi nityabodhaiḥ|
upāyabodhaiśca viśeṣaṇena tenocyate hetuna bodhisattvaḥ||75||

pañcavidhena bodhaviśeṣeṇa bodhisattva ityucyate| pudgaladharma nairātmyabodhena| sarvākārasarvārthabodhena akṣayāvabodhena parinirvāṇasaṃdarśane 'pi| yathā vineyaṃ ca vinayopāyabodhena|

ātmānubodhāttanudṛṣṭibodhādvicitravijñaptivibodhataśca|
sarvasya cābhūtavikalpabodhāttenocyate hetuna bodhisattvaḥ||76||

atra punaścaturvidhabodhaviśeṣaṃ darśayati cittamanovijñānabodhataḥ| teṣāṃ cābhūtaparikalpatvāvabodhataḥ| tatra cittamālayavijñānaṃ| manastadālambanamātmadṛṣṭyādisaṃprayuktaṃ| vijñānaṃ ṣaḍvijñānakāyāḥ|

abodhabodhādanubodhabodhādabhāvabodhātprabhavānubodhāt|
abodhabodhapratibodhataśca tenocyate hetuna bodhisattvaḥ||77||

atra punaḥ pañcavidhaṃ bodhaviśeṣaṃ darśayati| avidyābodhāt| vidyābodhāt| parikalpitādisvabhāvatrayabodhācca| tatrābodhatvena bodhapratibodhāt pariniṣpannasvabhāvabodho veditavyaḥ|

anarthabodhātparamārthabodhātsarvāva[rtha]bodhātsakalārthabodhāt|
boddhavyabodhāśrayabodhabodhāttenocyate hetuna bodhisattvaḥ||78||

atra pañcavidhaṃ bodhaviśeṣaṃ darśayati| paratantralakṣaṇabodhāt| pariniṣpannalakṣaṇabodhāt| [parikalpitalakṣaṇabodhāt ?] sarvajñeyasarvākārabodhāt| bodhyabodhakabodhi[dha]trimaṇḍalapariśuddhibodhācca|

niṣpannabodhātpadabodhataśca garbhānubodhāt kramadarśanasya|
bodhādbhṛśaṃ saṃśayahānibodhāt tenocyate hetuna bodhisattvaḥ||79||

tatra niṣpannabodho buddhatvaṃ| padabodho yena tuṣitabhavane vasati| garbhānubodho yena mātuḥ kukṣimavakrāmati| kramadarśane bodho yena garbhānniṣkramaṇaṃ kāmaparibhogaṃ pravrajyāṃ duṣkaracaryāmabhisaṃbodhiṃ ca darśayati| bhṛśaṃ saṃśayahānibodho yena sarvasaṃśayacchedāya sattvānāṃ dharmacakraṃ pravartayati|

lābhī hyalābhī dhīsaṃsthitaśca boddhānuboddhā pratideśakaśca|
nirjalpabuddhirhatamānamānī hyapakvasaṃpakvamatiśca dhīmān||80||

atraikādaśavidhenātītādinā bodhena bodhisattvaḥ paridīpitaḥ| tatra lābhī alābhī dhīsaṃsthitaścātītānāgatapratyutpannairbodhairyathākramaṃ| boddhā svayaṃbodhāt| anuboddhā parato bodhādetenādhyātmikabāhyaṃ bodhaṃ darśayati| pratideśako nirjalpabuddhirityaudārikasūkṣmaṃ| mānī hatamānīti hīnapraṇītam| apakvasaṃpakvamatiśceti dūrāntikaṃ bodhaṃ darśayati|

|| mahāyānasūtrālaṃkāre guṇādhikāraḥ [ekonaviṃśatitamaḥ?] samāptaḥ||